MTM A 840-6 Siddhilakṣmīsahasranāma

Manuscript culture infobox

Filmed in: A 840/6
Title: Siddhilakṣmīsahasranāma
Dimensions: 21.5 x 7 cm x 31 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6578
Remarks:

Reel No. A 840/6 MTM

Inventory No. 65010

Title Siddhilakṣmīsahasranāma and Kumārīrakṣanavidhi

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyasaphu

State incomplete

Size 21.5 x 7.0 cm

Binding Hole(s)

Folios 30

Lines per Folio 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6578

Manuscript Features

On the front cover-leaf is written: kumārīśubhāśubhaceṣṭādiphalaprakaraṇam śivāvalpantam siddhilakṣmīsahasranāma.

Exposure 3, 4, and 5 are the three exposures of the same folio.

exposure 16 and 17 are two exposures of the same folio.

There are two texts in the manuscript:

1. Siddhilakṣmīsahasranāmastotra (exp. 3a–21a) 2. Kurmārīrakṣaṇavidhi (exp. 23b–34a)

Excerpts

Beginning

❖ śrīsiddhipadmāyai nama[ḥ] ||

devy uvāca ||

bhagavan bhāṣitaṃ sarvaṃ guhyaṃ paramadurllabhaṃ ||

idāmaṃ(!) śrotum iccāmi tyatye(!)nāmasahasrakaṃ ||

siddhilakṣmī mahādevyāḥ sarvvaevasudurllabhaṃ |

prasīda kathyatāṃ tatvaṃ deva deva jagatpathaṃ(!) ||

śiva uvāca ||

siddhalakṣmīmahādevyāḥ śṛṇu nāma sahasrakaṃ

yasya smaraṇamātreṇa śivaḥ sākṣāl bhaven naraḥ || (exp. 3a1–5)


End

guhyakālīmahāghore rā(!)vāca bhagamālinī |

tathā śivā rūpiṇī ca jvālā māliny anantaraḥ |

lalajjihvā mahādaṃṣṭrā mahābalaparākramā |

karālavadanā cāpi vaktra kāpālinīti ca |

mahācaṇḍapadasyānte tathā yogeśvarīty api |

mahākāpālinī cāpi jagacchabdāj janasya (!) pi |

mahārātī(!) mahāmāyā sarvvaśeṣe tu ṣoḍaśī |

śmaśānavāśi(!)nīty evaṃ sambodhanatayā sthitā |

imaṃ mahāvalim iti prayaccāmi tato vadet |

gṛhṇa gṛhṇāpaya dvaṃdvaṃ khāda khāhi yugaṃ guga(!) |

mama siddhisamā bhāṣya(!) || || (fol. 33b3–34t3)


Colophon

Microfilm Details

Reel No. A 840/6

Date of Filming

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 27-01-2012

Bibliography