MTM A 840-6 Siddhilakṣmīsahasranāma
Manuscript culture infobox
Filmed in: A 840/6
Title: Siddhilakṣmīsahasranāma
Dimensions: 21.5 x 7 cm x 31 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6578
Remarks:
Reel No. A 840/6 MTM
Inventory No. 65010
Title Siddhilakṣmīsahasranāma and Kumārīrakṣanavidhi
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material thyasaphu
State incomplete
Size 21.5 x 7.0 cm
Binding Hole(s)
Folios 30
Lines per Folio 7
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6578
Manuscript Features
On the front cover-leaf is written: kumārīśubhāśubhaceṣṭādiphalaprakaraṇam śivāvalpantam siddhilakṣmīsahasranāma.
Exposure 3, 4, and 5 are the three exposures of the same folio.
exposure 16 and 17 are two exposures of the same folio.
There are two texts in the manuscript:
1. Siddhilakṣmīsahasranāmastotra (exp. 3a–21a) 2. Kurmārīrakṣaṇavidhi (exp. 23b–34a)
Excerpts
Beginning
❖ śrīsiddhipadmāyai nama[ḥ] ||
devy uvāca ||
bhagavan bhāṣitaṃ sarvaṃ guhyaṃ paramadurllabhaṃ ||
idāmaṃ(!) śrotum iccāmi tyatye(!)nāmasahasrakaṃ ||
siddhilakṣmī mahādevyāḥ sarvvaevasudurllabhaṃ |
prasīda kathyatāṃ tatvaṃ deva deva jagatpathaṃ(!) ||
śiva uvāca ||
siddhalakṣmīmahādevyāḥ śṛṇu nāma sahasrakaṃ
yasya smaraṇamātreṇa śivaḥ sākṣāl bhaven naraḥ || (exp. 3a1–5)
End
guhyakālīmahāghore rā(!)vāca bhagamālinī |
tathā śivā rūpiṇī ca jvālā māliny anantaraḥ |
lalajjihvā mahādaṃṣṭrā mahābalaparākramā |
karālavadanā cāpi vaktra kāpālinīti ca |
mahācaṇḍapadasyānte tathā yogeśvarīty api |
mahākāpālinī cāpi jagacchabdāj janasya (!) pi |
mahārātī(!) mahāmāyā sarvvaśeṣe tu ṣoḍaśī |
śmaśānavāśi(!)nīty evaṃ sambodhanatayā sthitā |
imaṃ mahāvalim iti prayaccāmi tato vadet |
gṛhṇa gṛhṇāpaya dvaṃdvaṃ khāda khāhi yugaṃ guga(!) |
mama siddhisamā bhāṣya(!) || || (fol. 33b3–34t3)
Colophon
Microfilm Details
Reel No. A 840/6
Date of Filming
Exposures 36
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 27-01-2012
Bibliography